Declension table of ?niyamavatā

Deva

FeminineSingularDualPlural
Nominativeniyamavatā niyamavate niyamavatāḥ
Vocativeniyamavate niyamavate niyamavatāḥ
Accusativeniyamavatām niyamavate niyamavatāḥ
Instrumentalniyamavatayā niyamavatābhyām niyamavatābhiḥ
Dativeniyamavatāyai niyamavatābhyām niyamavatābhyaḥ
Ablativeniyamavatāyāḥ niyamavatābhyām niyamavatābhyaḥ
Genitiveniyamavatāyāḥ niyamavatayoḥ niyamavatānām
Locativeniyamavatāyām niyamavatayoḥ niyamavatāsu

Adverb -niyamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria