Declension table of ?niyamavat

Deva

NeuterSingularDualPlural
Nominativeniyamavat niyamavantī niyamavatī niyamavanti
Vocativeniyamavat niyamavantī niyamavatī niyamavanti
Accusativeniyamavat niyamavantī niyamavatī niyamavanti
Instrumentalniyamavatā niyamavadbhyām niyamavadbhiḥ
Dativeniyamavate niyamavadbhyām niyamavadbhyaḥ
Ablativeniyamavataḥ niyamavadbhyām niyamavadbhyaḥ
Genitiveniyamavataḥ niyamavatoḥ niyamavatām
Locativeniyamavati niyamavatoḥ niyamavatsu

Adverb -niyamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria