Declension table of ?niyamavat

Deva

MasculineSingularDualPlural
Nominativeniyamavān niyamavantau niyamavantaḥ
Vocativeniyamavan niyamavantau niyamavantaḥ
Accusativeniyamavantam niyamavantau niyamavataḥ
Instrumentalniyamavatā niyamavadbhyām niyamavadbhiḥ
Dativeniyamavate niyamavadbhyām niyamavadbhyaḥ
Ablativeniyamavataḥ niyamavadbhyām niyamavadbhyaḥ
Genitiveniyamavataḥ niyamavatoḥ niyamavatām
Locativeniyamavati niyamavatoḥ niyamavatsu

Compound niyamavat -

Adverb -niyamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria