Declension table of ?niyamalaṅghana

Deva

NeuterSingularDualPlural
Nominativeniyamalaṅghanam niyamalaṅghane niyamalaṅghanāni
Vocativeniyamalaṅghana niyamalaṅghane niyamalaṅghanāni
Accusativeniyamalaṅghanam niyamalaṅghane niyamalaṅghanāni
Instrumentalniyamalaṅghanena niyamalaṅghanābhyām niyamalaṅghanaiḥ
Dativeniyamalaṅghanāya niyamalaṅghanābhyām niyamalaṅghanebhyaḥ
Ablativeniyamalaṅghanāt niyamalaṅghanābhyām niyamalaṅghanebhyaḥ
Genitiveniyamalaṅghanasya niyamalaṅghanayoḥ niyamalaṅghanānām
Locativeniyamalaṅghane niyamalaṅghanayoḥ niyamalaṅghaneṣu

Compound niyamalaṅghana -

Adverb -niyamalaṅghanam -niyamalaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria