Declension table of ?niyamahetu

Deva

MasculineSingularDualPlural
Nominativeniyamahetuḥ niyamahetū niyamahetavaḥ
Vocativeniyamaheto niyamahetū niyamahetavaḥ
Accusativeniyamahetum niyamahetū niyamahetūn
Instrumentalniyamahetunā niyamahetubhyām niyamahetubhiḥ
Dativeniyamahetave niyamahetubhyām niyamahetubhyaḥ
Ablativeniyamahetoḥ niyamahetubhyām niyamahetubhyaḥ
Genitiveniyamahetoḥ niyamahetvoḥ niyamahetūnām
Locativeniyamahetau niyamahetvoḥ niyamahetuṣu

Compound niyamahetu -

Adverb -niyamahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria