Declension table of niyāmakatā

Deva

FeminineSingularDualPlural
Nominativeniyāmakatā niyāmakate niyāmakatāḥ
Vocativeniyāmakate niyāmakate niyāmakatāḥ
Accusativeniyāmakatām niyāmakate niyāmakatāḥ
Instrumentalniyāmakatayā niyāmakatābhyām niyāmakatābhiḥ
Dativeniyāmakatāyai niyāmakatābhyām niyāmakatābhyaḥ
Ablativeniyāmakatāyāḥ niyāmakatābhyām niyāmakatābhyaḥ
Genitiveniyāmakatāyāḥ niyāmakatayoḥ niyāmakatānām
Locativeniyāmakatāyām niyāmakatayoḥ niyāmakatāsu

Adverb -niyāmakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria