Declension table of niyāmaka

Deva

NeuterSingularDualPlural
Nominativeniyāmakam niyāmake niyāmakāni
Vocativeniyāmaka niyāmake niyāmakāni
Accusativeniyāmakam niyāmake niyāmakāni
Instrumentalniyāmakena niyāmakābhyām niyāmakaiḥ
Dativeniyāmakāya niyāmakābhyām niyāmakebhyaḥ
Ablativeniyāmakāt niyāmakābhyām niyāmakebhyaḥ
Genitiveniyāmakasya niyāmakayoḥ niyāmakānām
Locativeniyāmake niyāmakayoḥ niyāmakeṣu

Compound niyāmaka -

Adverb -niyāmakam -niyāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria