Declension table of niyāma

Deva

MasculineSingularDualPlural
Nominativeniyāmaḥ niyāmau niyāmāḥ
Vocativeniyāma niyāmau niyāmāḥ
Accusativeniyāmam niyāmau niyāmān
Instrumentalniyāmena niyāmābhyām niyāmaiḥ niyāmebhiḥ
Dativeniyāmāya niyāmābhyām niyāmebhyaḥ
Ablativeniyāmāt niyāmābhyām niyāmebhyaḥ
Genitiveniyāmasya niyāmayoḥ niyāmānām
Locativeniyāme niyāmayoḥ niyāmeṣu

Compound niyāma -

Adverb -niyāmam -niyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria