Declension table of ?nivyādha

Deva

MasculineSingularDualPlural
Nominativenivyādhaḥ nivyādhau nivyādhāḥ
Vocativenivyādha nivyādhau nivyādhāḥ
Accusativenivyādham nivyādhau nivyādhān
Instrumentalnivyādhena nivyādhābhyām nivyādhaiḥ nivyādhebhiḥ
Dativenivyādhāya nivyādhābhyām nivyādhebhyaḥ
Ablativenivyādhāt nivyādhābhyām nivyādhebhyaḥ
Genitivenivyādhasya nivyādhayoḥ nivyādhānām
Locativenivyādhe nivyādhayoḥ nivyādheṣu

Compound nivyādha -

Adverb -nivyādham -nivyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria