Declension table of ?nivivṛtsu

Deva

MasculineSingularDualPlural
Nominativenivivṛtsuḥ nivivṛtsū nivivṛtsavaḥ
Vocativenivivṛtso nivivṛtsū nivivṛtsavaḥ
Accusativenivivṛtsum nivivṛtsū nivivṛtsūn
Instrumentalnivivṛtsunā nivivṛtsubhyām nivivṛtsubhiḥ
Dativenivivṛtsave nivivṛtsubhyām nivivṛtsubhyaḥ
Ablativenivivṛtsoḥ nivivṛtsubhyām nivivṛtsubhyaḥ
Genitivenivivṛtsoḥ nivivṛtsvoḥ nivivṛtsūnām
Locativenivivṛtsau nivivṛtsvoḥ nivivṛtsuṣu

Compound nivivṛtsu -

Adverb -nivivṛtsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria