Declension table of ?nivivṛtsatā

Deva

FeminineSingularDualPlural
Nominativenivivṛtsatā nivivṛtsate nivivṛtsatāḥ
Vocativenivivṛtsate nivivṛtsate nivivṛtsatāḥ
Accusativenivivṛtsatām nivivṛtsate nivivṛtsatāḥ
Instrumentalnivivṛtsatayā nivivṛtsatābhyām nivivṛtsatābhiḥ
Dativenivivṛtsatāyai nivivṛtsatābhyām nivivṛtsatābhyaḥ
Ablativenivivṛtsatāyāḥ nivivṛtsatābhyām nivivṛtsatābhyaḥ
Genitivenivivṛtsatāyāḥ nivivṛtsatayoḥ nivivṛtsatānām
Locativenivivṛtsatāyām nivivṛtsatayoḥ nivivṛtsatāsu

Adverb -nivivṛtsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria