Declension table of ?nivivṛtsat

Deva

NeuterSingularDualPlural
Nominativenivivṛtsat nivivṛtsantī nivivṛtsatī nivivṛtsanti
Vocativenivivṛtsat nivivṛtsantī nivivṛtsatī nivivṛtsanti
Accusativenivivṛtsat nivivṛtsantī nivivṛtsatī nivivṛtsanti
Instrumentalnivivṛtsatā nivivṛtsadbhyām nivivṛtsadbhiḥ
Dativenivivṛtsate nivivṛtsadbhyām nivivṛtsadbhyaḥ
Ablativenivivṛtsataḥ nivivṛtsadbhyām nivivṛtsadbhyaḥ
Genitivenivivṛtsataḥ nivivṛtsatoḥ nivivṛtsatām
Locativenivivṛtsati nivivṛtsatoḥ nivivṛtsatsu

Adverb -nivivṛtsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria