Declension table of ?nivivṛtsat

Deva

MasculineSingularDualPlural
Nominativenivivṛtsan nivivṛtsantau nivivṛtsantaḥ
Vocativenivivṛtsan nivivṛtsantau nivivṛtsantaḥ
Accusativenivivṛtsantam nivivṛtsantau nivivṛtsataḥ
Instrumentalnivivṛtsatā nivivṛtsadbhyām nivivṛtsadbhiḥ
Dativenivivṛtsate nivivṛtsadbhyām nivivṛtsadbhyaḥ
Ablativenivivṛtsataḥ nivivṛtsadbhyām nivivṛtsadbhyaḥ
Genitivenivivṛtsataḥ nivivṛtsatoḥ nivivṛtsatām
Locativenivivṛtsati nivivṛtsatoḥ nivivṛtsatsu

Compound nivivṛtsat -

Adverb -nivivṛtsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria