Declension table of ?nivīrya

Deva

MasculineSingularDualPlural
Nominativenivīryaḥ nivīryau nivīryāḥ
Vocativenivīrya nivīryau nivīryāḥ
Accusativenivīryam nivīryau nivīryān
Instrumentalnivīryeṇa nivīryābhyām nivīryaiḥ nivīryebhiḥ
Dativenivīryāya nivīryābhyām nivīryebhyaḥ
Ablativenivīryāt nivīryābhyām nivīryebhyaḥ
Genitivenivīryasya nivīryayoḥ nivīryāṇām
Locativenivīrye nivīryayoḥ nivīryeṣu

Compound nivīrya -

Adverb -nivīryam -nivīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria