Declension table of ?nividdhānīya

Deva

NeuterSingularDualPlural
Nominativenividdhānīyam nividdhānīye nividdhānīyāni
Vocativenividdhānīya nividdhānīye nividdhānīyāni
Accusativenividdhānīyam nividdhānīye nividdhānīyāni
Instrumentalnividdhānīyena nividdhānīyābhyām nividdhānīyaiḥ
Dativenividdhānīyāya nividdhānīyābhyām nividdhānīyebhyaḥ
Ablativenividdhānīyāt nividdhānīyābhyām nividdhānīyebhyaḥ
Genitivenividdhānīyasya nividdhānīyayoḥ nividdhānīyānām
Locativenividdhānīye nividdhānīyayoḥ nividdhānīyeṣu

Compound nividdhānīya -

Adverb -nividdhānīyam -nividdhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria