Declension table of ?nividdhāna

Deva

NeuterSingularDualPlural
Nominativenividdhānam nividdhāne nividdhānāni
Vocativenividdhāna nividdhāne nividdhānāni
Accusativenividdhānam nividdhāne nividdhānāni
Instrumentalnividdhānena nividdhānābhyām nividdhānaiḥ
Dativenividdhānāya nividdhānābhyām nividdhānebhyaḥ
Ablativenividdhānāt nividdhānābhyām nividdhānebhyaḥ
Genitivenividdhānasya nividdhānayoḥ nividdhānānām
Locativenividdhāne nividdhānayoḥ nividdhāneṣu

Compound nividdhāna -

Adverb -nividdhānam -nividdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria