Declension table of ?nividdhāna

Deva

MasculineSingularDualPlural
Nominativenividdhānaḥ nividdhānau nividdhānāḥ
Vocativenividdhāna nividdhānau nividdhānāḥ
Accusativenividdhānam nividdhānau nividdhānān
Instrumentalnividdhānena nividdhānābhyām nividdhānaiḥ nividdhānebhiḥ
Dativenividdhānāya nividdhānābhyām nividdhānebhyaḥ
Ablativenividdhānāt nividdhānābhyām nividdhānebhyaḥ
Genitivenividdhānasya nividdhānayoḥ nividdhānānām
Locativenividdhāne nividdhānayoḥ nividdhāneṣu

Compound nividdhāna -

Adverb -nividdhānam -nividdhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria