Declension table of ?nividdha

Deva

NeuterSingularDualPlural
Nominativenividdham nividdhe nividdhāni
Vocativenividdha nividdhe nividdhāni
Accusativenividdham nividdhe nividdhāni
Instrumentalnividdhena nividdhābhyām nividdhaiḥ
Dativenividdhāya nividdhābhyām nividdhebhyaḥ
Ablativenividdhāt nividdhābhyām nividdhebhyaḥ
Genitivenividdhasya nividdhayoḥ nividdhānām
Locativenividdhe nividdhayoḥ nividdheṣu

Compound nividdha -

Adverb -nividdham -nividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria