Declension table of ?nividdha

Deva

MasculineSingularDualPlural
Nominativenividdhaḥ nividdhau nividdhāḥ
Vocativenividdha nividdhau nividdhāḥ
Accusativenividdham nividdhau nividdhān
Instrumentalnividdhena nividdhābhyām nividdhaiḥ nividdhebhiḥ
Dativenividdhāya nividdhābhyām nividdhebhyaḥ
Ablativenividdhāt nividdhābhyām nividdhebhyaḥ
Genitivenividdhasya nividdhayoḥ nividdhānām
Locativenividdhe nividdhayoḥ nividdheṣu

Compound nividdha -

Adverb -nividdham -nividdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria