Declension table of ?nividadhyāya

Deva

MasculineSingularDualPlural
Nominativenividadhyāyaḥ nividadhyāyau nividadhyāyāḥ
Vocativenividadhyāya nividadhyāyau nividadhyāyāḥ
Accusativenividadhyāyam nividadhyāyau nividadhyāyān
Instrumentalnividadhyāyena nividadhyāyābhyām nividadhyāyaiḥ nividadhyāyebhiḥ
Dativenividadhyāyāya nividadhyāyābhyām nividadhyāyebhyaḥ
Ablativenividadhyāyāt nividadhyāyābhyām nividadhyāyebhyaḥ
Genitivenividadhyāyasya nividadhyāyayoḥ nividadhyāyānām
Locativenividadhyāye nividadhyāyayoḥ nividadhyāyeṣu

Compound nividadhyāya -

Adverb -nividadhyāyam -nividadhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria