Declension table of niveśita

Deva

MasculineSingularDualPlural
Nominativeniveśitaḥ niveśitau niveśitāḥ
Vocativeniveśita niveśitau niveśitāḥ
Accusativeniveśitam niveśitau niveśitān
Instrumentalniveśitena niveśitābhyām niveśitaiḥ niveśitebhiḥ
Dativeniveśitāya niveśitābhyām niveśitebhyaḥ
Ablativeniveśitāt niveśitābhyām niveśitebhyaḥ
Genitiveniveśitasya niveśitayoḥ niveśitānām
Locativeniveśite niveśitayoḥ niveśiteṣu

Compound niveśita -

Adverb -niveśitam -niveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria