Declension table of niveśayitavya

Deva

NeuterSingularDualPlural
Nominativeniveśayitavyam niveśayitavye niveśayitavyāni
Vocativeniveśayitavya niveśayitavye niveśayitavyāni
Accusativeniveśayitavyam niveśayitavye niveśayitavyāni
Instrumentalniveśayitavyena niveśayitavyābhyām niveśayitavyaiḥ
Dativeniveśayitavyāya niveśayitavyābhyām niveśayitavyebhyaḥ
Ablativeniveśayitavyāt niveśayitavyābhyām niveśayitavyebhyaḥ
Genitiveniveśayitavyasya niveśayitavyayoḥ niveśayitavyānām
Locativeniveśayitavye niveśayitavyayoḥ niveśayitavyeṣu

Compound niveśayitavya -

Adverb -niveśayitavyam -niveśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria