Declension table of ?niveśavat

Deva

MasculineSingularDualPlural
Nominativeniveśavān niveśavantau niveśavantaḥ
Vocativeniveśavan niveśavantau niveśavantaḥ
Accusativeniveśavantam niveśavantau niveśavataḥ
Instrumentalniveśavatā niveśavadbhyām niveśavadbhiḥ
Dativeniveśavate niveśavadbhyām niveśavadbhyaḥ
Ablativeniveśavataḥ niveśavadbhyām niveśavadbhyaḥ
Genitiveniveśavataḥ niveśavatoḥ niveśavatām
Locativeniveśavati niveśavatoḥ niveśavatsu

Compound niveśavat -

Adverb -niveśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria