Declension table of ?niveśadeśa

Deva

MasculineSingularDualPlural
Nominativeniveśadeśaḥ niveśadeśau niveśadeśāḥ
Vocativeniveśadeśa niveśadeśau niveśadeśāḥ
Accusativeniveśadeśam niveśadeśau niveśadeśān
Instrumentalniveśadeśena niveśadeśābhyām niveśadeśaiḥ niveśadeśebhiḥ
Dativeniveśadeśāya niveśadeśābhyām niveśadeśebhyaḥ
Ablativeniveśadeśāt niveśadeśābhyām niveśadeśebhyaḥ
Genitiveniveśadeśasya niveśadeśayoḥ niveśadeśānām
Locativeniveśadeśe niveśadeśayoḥ niveśadeśeṣu

Compound niveśadeśa -

Adverb -niveśadeśam -niveśadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria