Declension table of ?nivedayiṣu

Deva

NeuterSingularDualPlural
Nominativenivedayiṣu nivedayiṣuṇī nivedayiṣūṇi
Vocativenivedayiṣu nivedayiṣuṇī nivedayiṣūṇi
Accusativenivedayiṣu nivedayiṣuṇī nivedayiṣūṇi
Instrumentalnivedayiṣuṇā nivedayiṣubhyām nivedayiṣubhiḥ
Dativenivedayiṣuṇe nivedayiṣubhyām nivedayiṣubhyaḥ
Ablativenivedayiṣuṇaḥ nivedayiṣubhyām nivedayiṣubhyaḥ
Genitivenivedayiṣuṇaḥ nivedayiṣuṇoḥ nivedayiṣūṇām
Locativenivedayiṣuṇi nivedayiṣuṇoḥ nivedayiṣuṣu

Compound nivedayiṣu -

Adverb -nivedayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria