Declension table of ?niveṣya

Deva

MasculineSingularDualPlural
Nominativeniveṣyaḥ niveṣyau niveṣyāḥ
Vocativeniveṣya niveṣyau niveṣyāḥ
Accusativeniveṣyam niveṣyau niveṣyān
Instrumentalniveṣyeṇa niveṣyābhyām niveṣyaiḥ niveṣyebhiḥ
Dativeniveṣyāya niveṣyābhyām niveṣyebhyaḥ
Ablativeniveṣyāt niveṣyābhyām niveṣyebhyaḥ
Genitiveniveṣyasya niveṣyayoḥ niveṣyāṇām
Locativeniveṣye niveṣyayoḥ niveṣyeṣu

Compound niveṣya -

Adverb -niveṣyam -niveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria