Declension table of niveṣṭitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niveṣṭitam | niveṣṭite | niveṣṭitāni |
Vocative | niveṣṭita | niveṣṭite | niveṣṭitāni |
Accusative | niveṣṭitam | niveṣṭite | niveṣṭitāni |
Instrumental | niveṣṭitena | niveṣṭitābhyām | niveṣṭitaiḥ |
Dative | niveṣṭitāya | niveṣṭitābhyām | niveṣṭitebhyaḥ |
Ablative | niveṣṭitāt | niveṣṭitābhyām | niveṣṭitebhyaḥ |
Genitive | niveṣṭitasya | niveṣṭitayoḥ | niveṣṭitānām |
Locative | niveṣṭite | niveṣṭitayoḥ | niveṣṭiteṣu |