Declension table of ?niveṣṭita

Deva

NeuterSingularDualPlural
Nominativeniveṣṭitam niveṣṭite niveṣṭitāni
Vocativeniveṣṭita niveṣṭite niveṣṭitāni
Accusativeniveṣṭitam niveṣṭite niveṣṭitāni
Instrumentalniveṣṭitena niveṣṭitābhyām niveṣṭitaiḥ
Dativeniveṣṭitāya niveṣṭitābhyām niveṣṭitebhyaḥ
Ablativeniveṣṭitāt niveṣṭitābhyām niveṣṭitebhyaḥ
Genitiveniveṣṭitasya niveṣṭitayoḥ niveṣṭitānām
Locativeniveṣṭite niveṣṭitayoḥ niveṣṭiteṣu

Compound niveṣṭita -

Adverb -niveṣṭitam -niveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria