Declension table of niveṣṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niveṣṭitaḥ | niveṣṭitau | niveṣṭitāḥ |
Vocative | niveṣṭita | niveṣṭitau | niveṣṭitāḥ |
Accusative | niveṣṭitam | niveṣṭitau | niveṣṭitān |
Instrumental | niveṣṭitena | niveṣṭitābhyām | niveṣṭitaiḥ |
Dative | niveṣṭitāya | niveṣṭitābhyām | niveṣṭitebhyaḥ |
Ablative | niveṣṭitāt | niveṣṭitābhyām | niveṣṭitebhyaḥ |
Genitive | niveṣṭitasya | niveṣṭitayoḥ | niveṣṭitānām |
Locative | niveṣṭite | niveṣṭitayoḥ | niveṣṭiteṣu |