Declension table of ?niveṣṭavya

Deva

NeuterSingularDualPlural
Nominativeniveṣṭavyam niveṣṭavye niveṣṭavyāni
Vocativeniveṣṭavya niveṣṭavye niveṣṭavyāni
Accusativeniveṣṭavyam niveṣṭavye niveṣṭavyāni
Instrumentalniveṣṭavyena niveṣṭavyābhyām niveṣṭavyaiḥ
Dativeniveṣṭavyāya niveṣṭavyābhyām niveṣṭavyebhyaḥ
Ablativeniveṣṭavyāt niveṣṭavyābhyām niveṣṭavyebhyaḥ
Genitiveniveṣṭavyasya niveṣṭavyayoḥ niveṣṭavyānām
Locativeniveṣṭavye niveṣṭavyayoḥ niveṣṭavyeṣu

Compound niveṣṭavya -

Adverb -niveṣṭavyam -niveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria