Declension table of niveṣṭa

Deva

MasculineSingularDualPlural
Nominativeniveṣṭaḥ niveṣṭau niveṣṭāḥ
Vocativeniveṣṭa niveṣṭau niveṣṭāḥ
Accusativeniveṣṭam niveṣṭau niveṣṭān
Instrumentalniveṣṭena niveṣṭābhyām niveṣṭaiḥ
Dativeniveṣṭāya niveṣṭābhyām niveṣṭebhyaḥ
Ablativeniveṣṭāt niveṣṭābhyām niveṣṭebhyaḥ
Genitiveniveṣṭasya niveṣṭayoḥ niveṣṭānām
Locativeniveṣṭe niveṣṭayoḥ niveṣṭeṣu

Compound niveṣṭa -

Adverb -niveṣṭam -niveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria