Declension table of ?nivastavyā

Deva

FeminineSingularDualPlural
Nominativenivastavyā nivastavye nivastavyāḥ
Vocativenivastavye nivastavye nivastavyāḥ
Accusativenivastavyām nivastavye nivastavyāḥ
Instrumentalnivastavyayā nivastavyābhyām nivastavyābhiḥ
Dativenivastavyāyai nivastavyābhyām nivastavyābhyaḥ
Ablativenivastavyāyāḥ nivastavyābhyām nivastavyābhyaḥ
Genitivenivastavyāyāḥ nivastavyayoḥ nivastavyānām
Locativenivastavyāyām nivastavyayoḥ nivastavyāsu

Adverb -nivastavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria