Declension table of ?nivasitā

Deva

FeminineSingularDualPlural
Nominativenivasitā nivasite nivasitāḥ
Vocativenivasite nivasite nivasitāḥ
Accusativenivasitām nivasite nivasitāḥ
Instrumentalnivasitayā nivasitābhyām nivasitābhiḥ
Dativenivasitāyai nivasitābhyām nivasitābhyaḥ
Ablativenivasitāyāḥ nivasitābhyām nivasitābhyaḥ
Genitivenivasitāyāḥ nivasitayoḥ nivasitānām
Locativenivasitāyām nivasitayoḥ nivasitāsu

Adverb -nivasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria