Declension table of ?nivasatha

Deva

MasculineSingularDualPlural
Nominativenivasathaḥ nivasathau nivasathāḥ
Vocativenivasatha nivasathau nivasathāḥ
Accusativenivasatham nivasathau nivasathān
Instrumentalnivasathena nivasathābhyām nivasathaiḥ nivasathebhiḥ
Dativenivasathāya nivasathābhyām nivasathebhyaḥ
Ablativenivasathāt nivasathābhyām nivasathebhyaḥ
Genitivenivasathasya nivasathayoḥ nivasathānām
Locativenivasathe nivasathayoḥ nivasatheṣu

Compound nivasatha -

Adverb -nivasatham -nivasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria