Declension table of ?nivasathaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivasathaḥ | nivasathau | nivasathāḥ |
Vocative | nivasatha | nivasathau | nivasathāḥ |
Accusative | nivasatham | nivasathau | nivasathān |
Instrumental | nivasathena | nivasathābhyām | nivasathaiḥ |
Dative | nivasathāya | nivasathābhyām | nivasathebhyaḥ |
Ablative | nivasathāt | nivasathābhyām | nivasathebhyaḥ |
Genitive | nivasathasya | nivasathayoḥ | nivasathānām |
Locative | nivasathe | nivasathayoḥ | nivasatheṣu |