Declension table of ?nivartitavya

Deva

NeuterSingularDualPlural
Nominativenivartitavyam nivartitavye nivartitavyāni
Vocativenivartitavya nivartitavye nivartitavyāni
Accusativenivartitavyam nivartitavye nivartitavyāni
Instrumentalnivartitavyena nivartitavyābhyām nivartitavyaiḥ
Dativenivartitavyāya nivartitavyābhyām nivartitavyebhyaḥ
Ablativenivartitavyāt nivartitavyābhyām nivartitavyebhyaḥ
Genitivenivartitavyasya nivartitavyayoḥ nivartitavyānām
Locativenivartitavye nivartitavyayoḥ nivartitavyeṣu

Compound nivartitavya -

Adverb -nivartitavyam -nivartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria