Declension table of ?nivartitavya

Deva

MasculineSingularDualPlural
Nominativenivartitavyaḥ nivartitavyau nivartitavyāḥ
Vocativenivartitavya nivartitavyau nivartitavyāḥ
Accusativenivartitavyam nivartitavyau nivartitavyān
Instrumentalnivartitavyena nivartitavyābhyām nivartitavyaiḥ
Dativenivartitavyāya nivartitavyābhyām nivartitavyebhyaḥ
Ablativenivartitavyāt nivartitavyābhyām nivartitavyebhyaḥ
Genitivenivartitavyasya nivartitavyayoḥ nivartitavyānām
Locativenivartitavye nivartitavyayoḥ nivartitavyeṣu

Compound nivartitavya -

Adverb -nivartitavyam -nivartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria