Declension table of ?nivartitākhilāhārā

Deva

FeminineSingularDualPlural
Nominativenivartitākhilāhārā nivartitākhilāhāre nivartitākhilāhārāḥ
Vocativenivartitākhilāhāre nivartitākhilāhāre nivartitākhilāhārāḥ
Accusativenivartitākhilāhārām nivartitākhilāhāre nivartitākhilāhārāḥ
Instrumentalnivartitākhilāhārayā nivartitākhilāhārābhyām nivartitākhilāhārābhiḥ
Dativenivartitākhilāhārāyai nivartitākhilāhārābhyām nivartitākhilāhārābhyaḥ
Ablativenivartitākhilāhārāyāḥ nivartitākhilāhārābhyām nivartitākhilāhārābhyaḥ
Genitivenivartitākhilāhārāyāḥ nivartitākhilāhārayoḥ nivartitākhilāhārāṇām
Locativenivartitākhilāhārāyām nivartitākhilāhārayoḥ nivartitākhilāhārāsu

Adverb -nivartitākhilāhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria