Declension table of nivartitākhilāhāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivartitākhilāhāram | nivartitākhilāhāre | nivartitākhilāhārāṇi |
Vocative | nivartitākhilāhāra | nivartitākhilāhāre | nivartitākhilāhārāṇi |
Accusative | nivartitākhilāhāram | nivartitākhilāhāre | nivartitākhilāhārāṇi |
Instrumental | nivartitākhilāhāreṇa | nivartitākhilāhārābhyām | nivartitākhilāhāraiḥ |
Dative | nivartitākhilāhārāya | nivartitākhilāhārābhyām | nivartitākhilāhārebhyaḥ |
Ablative | nivartitākhilāhārāt | nivartitākhilāhārābhyām | nivartitākhilāhārebhyaḥ |
Genitive | nivartitākhilāhārasya | nivartitākhilāhārayoḥ | nivartitākhilāhārāṇām |
Locative | nivartitākhilāhāre | nivartitākhilāhārayoḥ | nivartitākhilāhāreṣu |