Declension table of ?nivartitākhilāhāra

Deva

MasculineSingularDualPlural
Nominativenivartitākhilāhāraḥ nivartitākhilāhārau nivartitākhilāhārāḥ
Vocativenivartitākhilāhāra nivartitākhilāhārau nivartitākhilāhārāḥ
Accusativenivartitākhilāhāram nivartitākhilāhārau nivartitākhilāhārān
Instrumentalnivartitākhilāhāreṇa nivartitākhilāhārābhyām nivartitākhilāhāraiḥ nivartitākhilāhārebhiḥ
Dativenivartitākhilāhārāya nivartitākhilāhārābhyām nivartitākhilāhārebhyaḥ
Ablativenivartitākhilāhārāt nivartitākhilāhārābhyām nivartitākhilāhārebhyaḥ
Genitivenivartitākhilāhārasya nivartitākhilāhārayoḥ nivartitākhilāhārāṇām
Locativenivartitākhilāhāre nivartitākhilāhārayoḥ nivartitākhilāhāreṣu

Compound nivartitākhilāhāra -

Adverb -nivartitākhilāhāram -nivartitākhilāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria