Declension table of ?nivartitā

Deva

FeminineSingularDualPlural
Nominativenivartitā nivartite nivartitāḥ
Vocativenivartite nivartite nivartitāḥ
Accusativenivartitām nivartite nivartitāḥ
Instrumentalnivartitayā nivartitābhyām nivartitābhiḥ
Dativenivartitāyai nivartitābhyām nivartitābhyaḥ
Ablativenivartitāyāḥ nivartitābhyām nivartitābhyaḥ
Genitivenivartitāyāḥ nivartitayoḥ nivartitānām
Locativenivartitāyām nivartitayoḥ nivartitāsu

Adverb -nivartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria