Declension table of ?nivartita

Deva

NeuterSingularDualPlural
Nominativenivartitam nivartite nivartitāni
Vocativenivartita nivartite nivartitāni
Accusativenivartitam nivartite nivartitāni
Instrumentalnivartitena nivartitābhyām nivartitaiḥ
Dativenivartitāya nivartitābhyām nivartitebhyaḥ
Ablativenivartitāt nivartitābhyām nivartitebhyaḥ
Genitivenivartitasya nivartitayoḥ nivartitānām
Locativenivartite nivartitayoḥ nivartiteṣu

Compound nivartita -

Adverb -nivartitam -nivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria