Declension table of ?nivartita

Deva

MasculineSingularDualPlural
Nominativenivartitaḥ nivartitau nivartitāḥ
Vocativenivartita nivartitau nivartitāḥ
Accusativenivartitam nivartitau nivartitān
Instrumentalnivartitena nivartitābhyām nivartitaiḥ nivartitebhiḥ
Dativenivartitāya nivartitābhyām nivartitebhyaḥ
Ablativenivartitāt nivartitābhyām nivartitebhyaḥ
Genitivenivartitasya nivartitayoḥ nivartitānām
Locativenivartite nivartitayoḥ nivartiteṣu

Compound nivartita -

Adverb -nivartitam -nivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria