Declension table of ?nivartayitavya

Deva

MasculineSingularDualPlural
Nominativenivartayitavyaḥ nivartayitavyau nivartayitavyāḥ
Vocativenivartayitavya nivartayitavyau nivartayitavyāḥ
Accusativenivartayitavyam nivartayitavyau nivartayitavyān
Instrumentalnivartayitavyena nivartayitavyābhyām nivartayitavyaiḥ nivartayitavyebhiḥ
Dativenivartayitavyāya nivartayitavyābhyām nivartayitavyebhyaḥ
Ablativenivartayitavyāt nivartayitavyābhyām nivartayitavyebhyaḥ
Genitivenivartayitavyasya nivartayitavyayoḥ nivartayitavyānām
Locativenivartayitavye nivartayitavyayoḥ nivartayitavyeṣu

Compound nivartayitavya -

Adverb -nivartayitavyam -nivartayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria