Declension table of nivartanīya

Deva

MasculineSingularDualPlural
Nominativenivartanīyaḥ nivartanīyau nivartanīyāḥ
Vocativenivartanīya nivartanīyau nivartanīyāḥ
Accusativenivartanīyam nivartanīyau nivartanīyān
Instrumentalnivartanīyena nivartanīyābhyām nivartanīyaiḥ
Dativenivartanīyāya nivartanīyābhyām nivartanīyebhyaḥ
Ablativenivartanīyāt nivartanīyābhyām nivartanīyebhyaḥ
Genitivenivartanīyasya nivartanīyayoḥ nivartanīyānām
Locativenivartanīye nivartanīyayoḥ nivartanīyeṣu

Compound nivartanīya -

Adverb -nivartanīyam -nivartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria