Declension table of ?nivartanastūpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivartanastūpaḥ | nivartanastūpau | nivartanastūpāḥ |
Vocative | nivartanastūpa | nivartanastūpau | nivartanastūpāḥ |
Accusative | nivartanastūpam | nivartanastūpau | nivartanastūpān |
Instrumental | nivartanastūpena | nivartanastūpābhyām | nivartanastūpaiḥ |
Dative | nivartanastūpāya | nivartanastūpābhyām | nivartanastūpebhyaḥ |
Ablative | nivartanastūpāt | nivartanastūpābhyām | nivartanastūpebhyaḥ |
Genitive | nivartanastūpasya | nivartanastūpayoḥ | nivartanastūpānām |
Locative | nivartanastūpe | nivartanastūpayoḥ | nivartanastūpeṣu |