Declension table of ?nivarta

Deva

NeuterSingularDualPlural
Nominativenivartam nivarte nivartāni
Vocativenivarta nivarte nivartāni
Accusativenivartam nivarte nivartāni
Instrumentalnivartena nivartābhyām nivartaiḥ
Dativenivartāya nivartābhyām nivartebhyaḥ
Ablativenivartāt nivartābhyām nivartebhyaḥ
Genitivenivartasya nivartayoḥ nivartānām
Locativenivarte nivartayoḥ nivarteṣu

Compound nivarta -

Adverb -nivartam -nivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria