Declension table of ?nivarta

Deva

MasculineSingularDualPlural
Nominativenivartaḥ nivartau nivartāḥ
Vocativenivarta nivartau nivartāḥ
Accusativenivartam nivartau nivartān
Instrumentalnivartena nivartābhyām nivartaiḥ nivartebhiḥ
Dativenivartāya nivartābhyām nivartebhyaḥ
Ablativenivartāt nivartābhyām nivartebhyaḥ
Genitivenivartasya nivartayoḥ nivartānām
Locativenivarte nivartayoḥ nivarteṣu

Compound nivarta -

Adverb -nivartam -nivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria