Declension table of ?nivaraṇa

Deva

NeuterSingularDualPlural
Nominativenivaraṇam nivaraṇe nivaraṇāni
Vocativenivaraṇa nivaraṇe nivaraṇāni
Accusativenivaraṇam nivaraṇe nivaraṇāni
Instrumentalnivaraṇena nivaraṇābhyām nivaraṇaiḥ
Dativenivaraṇāya nivaraṇābhyām nivaraṇebhyaḥ
Ablativenivaraṇāt nivaraṇābhyām nivaraṇebhyaḥ
Genitivenivaraṇasya nivaraṇayoḥ nivaraṇānām
Locativenivaraṇe nivaraṇayoḥ nivaraṇeṣu

Compound nivaraṇa -

Adverb -nivaraṇam -nivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria