Declension table of ?nivaptā

Deva

FeminineSingularDualPlural
Nominativenivaptā nivapte nivaptāḥ
Vocativenivapte nivapte nivaptāḥ
Accusativenivaptām nivapte nivaptāḥ
Instrumentalnivaptayā nivaptābhyām nivaptābhiḥ
Dativenivaptāyai nivaptābhyām nivaptābhyaḥ
Ablativenivaptāyāḥ nivaptābhyām nivaptābhyaḥ
Genitivenivaptāyāḥ nivaptayoḥ nivaptānām
Locativenivaptāyām nivaptayoḥ nivaptāsu

Adverb -nivaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria