Declension table of ?nivapta

Deva

NeuterSingularDualPlural
Nominativenivaptam nivapte nivaptāni
Vocativenivapta nivapte nivaptāni
Accusativenivaptam nivapte nivaptāni
Instrumentalnivaptena nivaptābhyām nivaptaiḥ
Dativenivaptāya nivaptābhyām nivaptebhyaḥ
Ablativenivaptāt nivaptābhyām nivaptebhyaḥ
Genitivenivaptasya nivaptayoḥ nivaptānām
Locativenivapte nivaptayoḥ nivapteṣu

Compound nivapta -

Adverb -nivaptam -nivaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria