Declension table of nivaptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivaptaḥ | nivaptau | nivaptāḥ |
Vocative | nivapta | nivaptau | nivaptāḥ |
Accusative | nivaptam | nivaptau | nivaptān |
Instrumental | nivaptena | nivaptābhyām | nivaptaiḥ |
Dative | nivaptāya | nivaptābhyām | nivaptebhyaḥ |
Ablative | nivaptāt | nivaptābhyām | nivaptebhyaḥ |
Genitive | nivaptasya | nivaptayoḥ | nivaptānām |
Locative | nivapte | nivaptayoḥ | nivapteṣu |