Declension table of ?nivapta

Deva

MasculineSingularDualPlural
Nominativenivaptaḥ nivaptau nivaptāḥ
Vocativenivapta nivaptau nivaptāḥ
Accusativenivaptam nivaptau nivaptān
Instrumentalnivaptena nivaptābhyām nivaptaiḥ nivaptebhiḥ
Dativenivaptāya nivaptābhyām nivaptebhyaḥ
Ablativenivaptāt nivaptābhyām nivaptebhyaḥ
Genitivenivaptasya nivaptayoḥ nivaptānām
Locativenivapte nivaptayoḥ nivapteṣu

Compound nivapta -

Adverb -nivaptam -nivaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria